Helping The others Realize The Advantages Of bhairav kavach

Wiki Article



लज्जायुग्मं वह्निजाया स तु राजेश्वरो महान् ॥ १३॥

पूर्वस्यां असितांगो मां दिशि रक्षतु सर्वदा ।

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः

वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं

ॐ अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः ।

तरमात्सर्व प्रयत्नेन दुर्लभं पाप चेतसाम् ।



मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥

ಡಾಕಿನೀಪುತ್ರಕಃ ಪಾತು ದಾರಾಂಸ್ತು ಲಾಕಿನೀಸುತಃ

ಜಲೇ ತತ್ಪುರುಷಃ ಪಾತು ಸ್ಥಲೇ ಪಾತು ಗುರುಃ ಸದಾ

भगवान शिव ने पांच साल के बच्चे का अवतार धारण किया जिसे get more info बटुक भैरव कहा जाता है।

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।

Report this wiki page